Articles by "अष्टकम"
Showing posts with label अष्टकम. Show all posts



 अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम्। 
 हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ॥१॥ 
वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम्। 
चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥२॥ 
 वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ।
 नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् ॥३॥ 
 गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम् ।
 रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् ॥४॥ 
 करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम्।
 वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥५॥
 गुंजा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा।
 सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम् ॥६॥ 
 गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम् । 
 दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम् ॥७॥
 गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा। 
 दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥८॥ 
 इति श्रीमद वल्लभाचार्यविरचितं मधुराष्टकं संपूर्णम


श्रीगोविन्दाष्टकं
रचना: आदि शङ्कराचार्य
सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशम् ।
गोष्ठप्राङ्गणरिङ्खणलोलमनायासं परमायासम् ।
मायाकल्पितनानाकारमनाकारं भुवनाकारम् ।
क्ष्मामानाथमनाथं प्रणमत गोविन्दं परमानन्दम् ॥ 1 ॥

मृत्स्नामत्सीहेति यशोदाताडनशैशव सन्त्रासम् ।
व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम् ।
लोकत्रयपुरमूलस्तम्भं लोकालोकमनालोकम् ।
लोकेशं परमेशं प्रणमत गोविन्दं परमानन्दम् ॥ 2 ॥

त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नम् ।
कैवल्यं नवनीताहारमनाहारं भुवनाहारम् ।
वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासम् ।
शैवं केवलशान्तं प्रणमत गोविन्दं परमानन्दम् ॥ 3 ॥

गोपालं प्रभुलीलाविग्रहगोपालं कुलगोपालम् ।
गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम् ।
गोभिर्निगदित गोविन्दस्फुटनामानं बहुनामानम् ।
गोपीगोचरदूरं प्रणमत गोविन्दं परमानन्दम् ॥ 4 ॥

गोपीमण्डलगोष्ठीभेदं भेदावस्थमभेदाभम् ।
शश्वद्गोखुरनिर्धूतोद्गत धूलीधूसरसौभाग्यम् ।
श्रद्धाभक्तिगृहीतानन्दमचिन्त्यं चिन्तितसद्भावम् ।
चिन्तामणिमहिमानं प्रणमत गोविन्दं परमानन्दम् ॥ 5 ॥

स्नानव्याकुलयोषिद्वस्त्रमुपादायागमुपारूढम् ।
व्यादित्सन्तीरथ दिग्वस्त्रा दातुमुपाकर्षन्तं ताः
निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरन्तस्थम् ।
सत्तामात्रशरीरं प्रणमत गोविन्दं परमानन्दम् ॥ 6 ॥

कान्तं कारणकारणमादिमनादिं कालधनाभासम् ।
कालिन्दीगतकालियशिरसि सुनृत्यन्तम् मुहुरत्यन्तम् ।
कालं कालकलातीतं कलिताशेषं कलिदोषघ्नम् ।
कालत्रयगतिहेतुं प्रणमत गोविन्दं परमानन्दम् ॥ 7 ॥

बृन्दावनभुवि बृन्दारकगणबृन्दाराधितवन्देहम् ।
कुन्दाभामलमन्दस्मेरसुधानन्दं सुहृदानन्दम् ।
वन्द्याशेष महामुनि मानस वन्द्यानन्दपदद्वन्द्वम् ।
वन्द्याशेषगुणाब्धिं प्रणमत गोविन्दं परमानन्दम् ॥ 8 ॥

गोविन्दाष्टकमेतदधीते गोविन्दार्पितचेता यः ।
गोविन्दाच्युत माधव विष्णो गोकुलनायक कृष्णेति ।
गोविन्दाङ्घ्रि सरोजध्यानसुधाजलधौतसमस्ताघः ।
गोविन्दं परमानन्दामृतमन्तस्थं स तमभ्येति ॥

इति श्री शङ्कराचार्य विरचित श्रीगोविन्दाष्टकं समाप्तं



चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहिमाम् ।
चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम् ॥

रत्नसानु शरासनं रजताद्रि शृङ्ग निकेतनं
शिञ्जिनीकृत पन्नगेश्वर मच्युतानल सायकम् ।
क्षिप्रदग्द पुरत्रयं त्रिदशालयै रभिवन्दितं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ 1 ॥

मत्तवारण मुख्यचर्म कृतोत्तरीय मनोहरं
पङ्कजासन पद्मलोचन पूजिताङ्घ्रि सरोरुहम् ।
देव सिन्धु तरङ्ग श्रीकर सिक्त शुभ्र जटाधरं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ 2 ॥

कुण्डलीकृत कुण्डलीश्वर कुण्डलं वृषवाहनं
नारदादि मुनीश्वर स्तुतवैभवं भुवनेश्वरम् ।
अन्धकान्तक माश्रितामर पादपं शमनान्तकं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ 3 ॥

पञ्चपादप पुष्पगन्ध पदाम्बुज द्वयशोभितं
फाललोचन जातपावक दग्ध मन्मध विग्रहम् ।
भस्मदिग्द कलेबरं भवनाशनं भव मव्ययं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ 4 ॥
यक्ष राजसखं भगाक्ष हरं भुजङ्ग विभूषणम्
शैलराज सुता परिष्कृत चारुवाम कलेबरम् ।
क्षेल नीलगलं परश्वध धारिणं मृगधारिणम्
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ 5 ॥

भेषजं भवरोगिणा मखिलापदा मपहारिणं
दक्षयज्ञ विनाशनं त्रिगुणात्मकं त्रिविलोचनम् ।
भुक्ति मुक्ति फलप्रदं सकलाघ सङ्घ निबर्हणं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ 6 ॥

विश्वसृष्टि विधायकं पुनरेवपालन तत्परं
संहरं तमपि प्रपञ्च मशेषलोक निवासिनम् ।
क्रीडयन्त महर्निशं गणनाथ यूथ समन्वितं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ 7 ॥

भक्तवत्सल मर्चितं निधिमक्षयं हरिदम्बरं
सर्वभूत पतिं परात्पर मप्रमेय मनुत्तमम् ।
सोमवारिन भोहुताशन सोम पाद्यखिलाकृतिं
चन्द्रशेखर एव तस्य ददाति मुक्ति मयत्नतः ॥ 8 ॥

रचना: ऋषि मार्कण्डेय



त्रिदलंत्रिगुणाकारंत्रिनेत्रं त्रियायुधं
त्रिजन्मपापसंहारम्एकबिल्वंशिवार्पणं
त्रिशाखैःबिल्वपत्रैश्चअच्चिद्रैःकोमलैःशुभैः
तवपूजांकरिष्यामिएकबिल्वंशिवार्पणं
कोटि कन्या महादानं तिलपर्वत कोटयः
काञ्चनंक्षीलदानेनएकबिल्वंशिवार्पणं
काशीक्षेत्रनिवासं कालभैरव दर्शनं
प्रयागेमाधवंदृष्ट्वाएकबिल्वंशिवार्पणं
इन्दुवारेव्रतंस्थित्वानिराहारोमहेश्वराः
नक्तंहौष्यामिदेवेशएकबिल्वंशिवार्पणं
रामलिङ्गप्रतिष्ठा वैवाहिक कृतं तधा
तटाकानिचसन्धानम्एकबिल्वंशिवार्पणं
अखण्डबिल्वपत्रं आयुतं शिवपूजनं
कृतं नाम सहस्रेण एकबिल्वं शिवार्पणं
उमया सहदेवेश नन्दि वाहनमेव
भस्मलेपनसर्वाङ्गम्एकबिल्वंशिवार्पणं
सालग्रामेषुविप्राणांतटाकंदशकूपयोः
यज्नकोटिसहस्रस्चएकबिल्वंशिवार्पणं
दन्तिकोटि सहस्रेषु अश्वमेध शतक्रतौ
कोटिकन्यामहादानम्एकबिल्वंशिवार्पणं
बिल्वाणांदर्शनंपुण्यंस्पर्शनंपापनाशनं
अघोर पापसंहारम् एकबिल्वं शिवार्पणं
सहस्रवेदपाटेषुब्रह्मस्तापनमुच्यते
अनेकव्रतकोटीनाम्एकबिल्वंशिवार्पणं
अन्नदानसहस्रेषुसहस्रोपनयनं तधा
अनेक जन्मपापानि एकबिल्वं शिवार्पणं
बिल्वस्तोत्रमिदंपुण्यंयः पठेश्शिव सन्निधौ
शिवलोकमवाप्नोतिएकबिल्वंशिवार्पणं

नमस्तेस्तु   महामाये  श्रीपीठे  सुरपूजिते  |
शंखचक्रगदाहस्ते  महालक्ष्मी  नमोस्तुते  ||

नमस्ते  गरुडारुढे   कोलासूरभयंकरी  |
सर्वपापहरे  देवी  महालक्ष्मी  नमोस्तुते  ||

सर्वज्ञे  सर्ववरदे  सर्वदुष्टभयंकरी  |
सर्वदुःखहरे  देवी  महालक्ष्मी  नमोस्तुते  ||

सिद्धिबुद्धिप्रदे देवी भुक्तिमुक्तिप्रदायिनी  |
मन्त्रपूते  सदा  देवी  महालक्ष्मी  नमोस्तुते  ||

आध्यान्तराहित  देवी आदयशक्ति महेश्वरी  |
योगजे  योगसम्भूते  महालक्ष्मी  नमोस्तुते  ||

स्थूलसूक्ष्ममहारौद्रे  महा शक्ति महोदरे |
महापापहरे  देवी महालक्ष्मी  नमोस्तुते  ||

पद्द्न्यासनस्थिते देवी परब्रह्मस्वरूपिणी |
परमेशी   जगन्मातर्महालाक्ष्मी नमोस्तुते  ||

श्वेताम्बरधरे देवी नानालंकारभूषिते |
जगतस्थिते  जगन्मातर्महालाक्ष्मी नमोस्तुते  ||

महालक्ष्म्यष्टकं  स्तोत्रं  यः  पठेभ्दक्तिमान  नरः  |
सर्वसिद्धिमवाप्नोती  राज्यं  प्राप्नोति  सर्वदा  ||

एककाले  पठेन्नित्यं  महापापविनाशनम  |
व्दिकालम  यः  पठेन्नित्यं  धनधान्यसमन्वितः  |

त्रिकाल  यः  पठेन्नित्यं  महाशत्रुविनाशनम  |
महालक्ष्मिर्भवेन्नित्यम  प्रसन्न  वरदा शुभ  ||

!! इतिन्द्रकृतम  महालक्ष्म्यष्टकं संपूर्णम  !!