Articles by "कवच"
Showing posts with label कवच. Show all posts
गर्भकवच
ॐ ऐं ह्रीं क्लीं नमः शूलेन पाहिन नो देवि पाहि खड्गेन चाम्बिके।
घण्टास्वनेन नः पाहि चापज्या निःस्वनेन च । मः न क्लीं ह्रीं ऐं ॐ।।१।।
ॐ ऐं ह्रीं क्लीं नमः प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे।
भ्रामेणनात्मशूलस्य उत्तरस्यां तथेश्वरि । मः न क्लीं ह्रीं ऐं ॐ ।।२।।
ॐ ऐं ह्रीं क्लीं नमः सौम्यानि यानि रुपाणि त्रैलोक्ये विचरन्ति ते।
यानि चात्यर्थघोराणि तै रक्षास्मांस्तथा भुवम् । मः न क्लीं ह्रीं ऐं ॐ।।३।।
ॐ ऐं ह्रीं क्लीं नमः खड्ग-शूल-गदादीनि यानि चास्त्राणि तेऽम्बिके।
करपल्लव संगीनि तैरस्मान् रक्ष सर्वतः । मः न क्लीं ह्रीं ऐं ॐ।।४॥
श्री गणेश कवच
एषोति चपलो दैत्यान् बाल्येपि नाशयत्यहो।
अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम॥१॥
दैत्या नानाविधा दुष्टास्साधु देवद्रुमः खलाः।
अतोस्य कंठे किंचित्त्यं रक्षां संबद्धुमर्हसि॥२॥
ध्यायेत् सिंहगतं विनायकममुं दिग्बाहु माद्ये युगे
त्रेतायां तु मयूर वाहनममुं षड्बाहुकं सिद्धिदम्। ई
द्वापरेतु गजाननं युगभुजं रक्तांगरागं विभुम् तुर्ये
तु द्विभुजं सितांगरुचिरं सर्वार्थदं सर्वदा॥३॥
विनायक श्शिखांपातु परमात्मा परात्परः।
अतिसुंदर कायस्तु मस्तकं सुमहोत्कटः॥४॥
ललाटं कश्यपः पातु भ्रूयुगं तु महोदरः।
नयने बालचंद्रस्तु गजास्यस्त्योष्ठ पल्लवौ॥५॥
जिह्वां पातु गजक्रीडश्चुबुकं गिरिजासुतः।
वाचं विनायकः पातु दंतान्‌ रक्षतु दुर्मुखः॥६॥
श्रवणौ पाशपाणिस्तु नासिकां चिंतितार्थदः।
गणेशस्तु मुखं पातु कंठं पातु गणाधिपः॥७॥
स्कंधौ पातु गजस्कंधः स्तने विघ्नविनाशनः।
हृदयं गणनाथस्तु हेरंबो जठरं महान् ॥८॥
धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरश्शुभः।
लिंगं गुह्यं सदा पातु वक्रतुंडो महाबलः॥९॥
गजक्रीडो जानु जंघो ऊरू मंगलकीर्तिमान्।
एकदंतो महाबुद्धिः पादौ गुल्फौ सदावतु॥१०॥
क्षिप्र प्रसादनो बाहु पाणी आशाप्रपूरकः।
अंगुलीश्च नखान् पातु पद्महस्तो रिनाशनः॥११॥
सर्वांगानि मयूरेशो विश्वव्यापी सदावतु।
अनुक्तमपि यत् स्थानं धूमकेतुः सदावतु॥१२॥
आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोवतु।
प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः॥१३॥
 दक्षिणस्यामुमापुत्रो नैऋत्यां तु गणेश्वरः।
प्रतीच्यां विघ्नहर्ता व्याद्वायव्यां गजकर्णकः॥१४॥
कौबेर्यां निधिपः पायादीशान्याविशनंदनः।
दिवाव्यादेकदंत स्तु रात्रौ संध्यासु यःविघ्नहृत्॥१५॥
राक्षसासुर बेताल ग्रह भूत पिशाचतः।
पाशांकुशधरः पातु रजस्सत्त्वतमस्स्मृतीः॥१६॥
ज्ञानं धर्मं च लक्ष्मी च लज्जां कीर्तिं तथा कुलम्। ई
वपुर्धनं च धान्यं च गृहं दारास्सुतान्सखीन् ॥१७॥
सर्वायुध धरः पौत्रान् मयूरेशो वतात् सदा।
कपिलो जानुकं पातु गजाश्वान् विकटोवतु॥१८॥
भूर्जपत्रे लिखित्वेदं यः कंठे धारयेत् सुधीः।
न भयं जायते तस्य यक्ष रक्षः पिशाचतः॥१९॥
त्रिसंध्यं जपते यस्तु वज्रसार तनुर्भवेत्।
                                 यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत्॥२०॥   
                            युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्ध्रुवम्।   
                         मारणोच्चाटनाकर्ष स्तंभ मोहन कर्मणि॥२१॥   
                                सप्तवारं जपेदेतद्दनानामेकविंशतिः।  
                        तत्तत्फलमवाप्नोति साधको नात्र संशयः॥२२॥   
                                  एकविंशतिवारं च पठेत्तावद्दिनानि यः।    
                          कारागृहगतं सद्यो राज्ञावध्यं च मोचयोत्॥२३॥   
                                 राजदर्शन वेलायां पठेदेतत् त्रिवारतः।   
                       स राजानं वशं नीत्वा प्रकृतीश्च सभां जयेत्॥२४॥      
                                 इदं गणेशकवचं कश्यपेन सविरितम्।     
                          मुद्गलाय च ते नाथ मांडव्याय महर्षये॥२५॥   
                             मह्यं स प्राह कृपया कवचं सर्व सिद्धिदम् ।   
                             न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ॥२६॥ 
                          अनेनास्य कृता रक्षा न बाधास्य भवेत् व्याचित्।  
                            राक्षसासुर बेताल दैत्य दानव संभवाः॥२७॥   
                   ॥ इति श्री गणेशपुराणे श्री गणेश कवचं संपूर्णम्॥
॥ अथ देव्याः कवचम्‌ ॥

विनियोग
ॐ अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः, अनुष्टुप्‌ छन्दः, चामुण्डा देवता, अंगन्यासोक्तमातरो बीजम्‌, दिग्बन्धदेवतास्तत्त्वम्‌, श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठांगत्वेन जपे विनियोगः।
॥ ॐ नमश्चण्डिकायै॥

मार्कण्डेय उवाच

ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम्‌।
यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह॥1॥


ब्रह्मोवाच
अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम्‌।
देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने॥2॥
प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी।
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम्‌॥3॥
पंचमं स्कन्दमातेति षष्ठं कात्यायनीति च।
सप्तमं कालरात्रीति महागौरीति चाष्टमम्‌॥4॥
नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः।
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना॥5॥
अग्निता दह्यमानस्तु शत्रुमध्ये गतो रणे।
विषमे दुर्गमे चैव भयार्ताः शरणं गताः॥6॥
न तेषा जायते किंचिदशुभं रणसंकटे।
नापदं तस्य पश्यामि शोकदुःखभयं न हि॥7॥
यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धि प्रजायते।
ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः॥8॥
प्रेतसंस्था तु चामुण्डा वाराही महिषासना।
ऐन्द्री गजसमानरूढा वैष्णवी गरुडासना॥9॥
माहेश्वरी वृषारूढा कौमारी शिखिवाहना।
लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया॥10॥
श्वेतरूपधरा देवी ईश्वरी वृषवाहना।
ब्राह्मी हंससमारूढा सर्वाभरणभूषिता॥11॥
इत्येता मातरः सर्वाः सर्वयोगसमन्विताः।
नानाभरणशोभाढ्या नानारत्नोपशोभिताः॥12॥
दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः।
शंख चक्रं गदां शक्तिं हलं च मुसलायुधम्‌॥13॥
खेटकं तोमरं चैव परशुं पाशमेव च।
कुन्तायुधं त्रिशूलं च शांर्गमायुधमुत्तमम्‌॥14॥
दैत्यानां देहनाशाय भक्तानामभयाय च।
धारयन्त्यायुधानीत्थं देवानां च हिताय वस॥15॥
नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे।
महावले महोत्साहे महाभयविनाशिनि॥16॥
त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिन।
प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता॥17॥
दक्षिणेऽवतु वाराहीनैर्ऋत्यां खड्गधारिणी।
प्रतीच्यां वारुणी रक्षेद् वायव्यां मृगवाहिनी॥18॥
उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी।
ऊर्ध्वं ब्रह्माणि मे रक्षेद्धस्ताद् वैष्णवी तथा ॥19॥
एवं दश दिशो रक्षेच्चामुण्डा शववाहना।
जया में चाग्रतः पातु विजया पातु पृष्ठतः॥20॥
अजिता वामपार्श्वे तु दक्षिणे चापराजिता।
शिखामुद्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता॥21॥
मालाधारी ललाटे च भ्रुवौ रक्षेद् यशस्विनी।
त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके॥22॥
शंखिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी।
कपोलौ कालिका रक्षेत्कर्णमूले च शांकरी॥23॥
नासिकायां सुगन्दा च उत्तरोष्ठे च चर्चिका।
अधरे चामृतकला जिह्वायां च सरस्वती॥24॥
दन्तान्‌ रक्षतु कौमारी कण्ठदेशे तु चण्डिका।
घण्टिकां चित्रघण्टा च महामाया च तालुके॥25॥
कामाक्षी चिबुकं रक्षेद् वाचं मे सर्वमंगला।
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी॥26॥
नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी।
स्कन्धयोः खड्गिनी रक्षेद् बाहू में व्रजधारिणी॥27॥
हस्तयोर्दण्डिनी रक्षेदम्बिका चांगुलीषु च।
नखांछूलेश्वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्वरी॥28॥।
स्तनौ रक्षेन्महादेवी मनः शोकविनाशिनी।
हृदये ललिता देवी उदरे शूलधारिणी॥29॥
नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्वरी तथा।
पूतना कामिका मेढ्रं गुदे महिषवाहिनी॥30॥
कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी।
जंघे महाबला रक्षेत्सर्वकामप्रदायिनी॥31॥
गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी।
पादांगुलीषु श्री रक्षेत्पादाधस्तलवासिनी॥32॥
नखान्‌ दंष्ट्राकराली च केशांश्चैवोर्ध्वकेशिनी।
रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा॥33॥
रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती।
अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी॥34॥
पद्मावती पद्मकोशे कफे चूडामणिस्तथा।
ज्वालामुखी नखज्वालामभेद्या सर्वसंधिषु॥35॥
शुक्रं ब्रह्माणि मे रक्षेच्छायां छत्रेश्वरी तथा।
अहंकारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी॥36॥
प्राणापानौ तथा व्यानमुदानं च समानकम्‌।
वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना॥37॥
रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी।
सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा॥38॥
आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी।
यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी॥39॥
गोत्रमिन्द्राणि मे रक्षेत्पशून्मे रक्ष चण्डिके।
पुत्रान्‌ रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी॥40॥
पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा।
राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता॥41॥
रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु।
तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी॥42॥
पदमेकं न गच्छेतु यदीच्छेच्छुभमात्मनः।
कवचेनावृतो नित्यं यत्र यत्रैव गच्छति॥43॥
तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः।
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम्‌।
परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान्‌॥44॥
निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः।
त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान्‌॥45॥
इदं तु देव्याः कवचं देवानामपि दुर्लभम्‌।
यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः॥46॥
दैवी कला भवेत्तस्य त्रैलोक्येष्वपराजितः।
जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः॥47॥
नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः।
स्थावरं जंगमं चैव कृत्रिमं चापि यद्विषम्‌॥48॥
अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले।
भूचराः खेचराश्चैव जलजाश्चोपदेशिकाः॥49॥
सहजा कुलजा माला डाकिनी शाकिनी तथा।
अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः॥50॥
ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः।
ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः॥51॥
नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते।
मानोन्नतिर्भवेद् राज्ञस्तेजोवृद्धिकरं परम्‌॥52॥
यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले।
जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा॥53॥
यावद्भूमण्डलं धत्ते सशैलवनकाननम्‌।
तावत्तिष्ठति मेदिन्यां संततिः पुत्रपौत्रिकी॥54॥
देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम्‌।
प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः॥55॥
लभते परमं रूपं शिवेन सह मोदते॥ॐ॥56॥


॥ इति देव्याः कवचं संपूर्णम्‌ ॥


विनियोग: ॐ अस्य श्रीसदा -शिव -प्रासाद -मन्त्र -कवचस्य  श्रीवामदेव  ऋषिः , पंक्ति छंद, श्रीसदा-शिव  देवता, अभीष्ट -सिद्ध्यर्थे  पाठे  विनियोगः  |

ऋषादि  न्यास: श्रीवामदेव -ऋषये  नमः शिरसी | पंक्तिश्छंद से नमः मुखे  | श्रीसदा -शिव -देवतायै  नमः  ह्रदि | अभीष्ट -सिद्ध्यर्थे जपे विनियोगाय नमः  सर्वांगे |

ॐ  शिरो  मे  सर्वदा  पातु  प्रासादाख्यः  सदा-शिवः  |
षडक्षर-स्वरूपो  मे , वदनं  तु  महेश्वरः || १ ||

अष्टाक्षरः  शक्ति -रूद्रश्चक्षुषी   मे  सदावतु  |
पंचाक्षरात्मा भगवान् भुजौ मे  परी-रक्षतु  || २ ||

मृत्युन्जयस्त्रि  -बीजात्मा , आयु रक्षतु मे सदा  |
वट-मूल - समासीनो , दक्षिणा -मूर्त्तिरव्ययः     || ३ ||

सदा मां  सर्वतः पातु , षट  -त्रिंशार्ण - स्वरुप -धृक  |
द्वा -विंशार्णात्मको  रुद्रः, कुक्षी मे  परी-रक्षतु  || ४ ||

त्रि - वर्णात्म  नील - कंठः , कंठं  रक्षतु  सर्वदा  |
चिंता -मणिर्बीज-रूपो, अर्द्व -नारीश्वरो  हरः  || ५ ||

सदा रक्षतु मे गुह्यं, सर्व - सम्पत -प्रदायकः  |
एकाक्षर -स्वरूपात्मा , कूट - रुपी  महेश्वरः  || ६ ||

मार्तंड -भैरवो  नित्यं, पादौ मे  परी-रक्षतु  |
तुम्बुराख्यो  महा-बीज-स्वरूपस्त्रीपुरान्तकः     || ७ ||

सदा मां रण-भूमौ  च, रक्षतु त्रि-दशाधिपः |
उर्ध्व -मूर्द्वानमीशानो, मां रक्षतु सर्वदा  || ८ ||

दक्षिणास्यां   तत्पुरुषोsव्यान्मे  गिरी-विनायकः |
अघोराख्यो  महा-देवः, पूर्वस्यां परी-रक्षतु  || ९ ||

वामदेवः पश्विमस्यां, सदा मे परी-रक्षतु |
उत्तरस्यां  सदा पातु, सद्योजात-स्वरुप-धृक || १० ||









हनुमान पूर्वत: पातु दक्षिणे पवनात्मज:।
पातु प्रतीच्यां रक्षोघ्न: पातु सागरपारग:॥1॥

उदीच्यामर्ूध्वत: पातु केसरीप्रियनन्दन:।
अधस्ताद् विष्णुभक्तस्तु पातु मध्यं च पावनि:॥2॥

लङ्काविदाहक: पातु सर्वापद्भ्यो निरन्तरम्।
सुग्रीवसचिव: पातु मस्तकं वायुनन्दन:॥3॥

भालं पातु महावीरो भु्रवोर्मध्ये निरन्तरम्।
नेत्रे छायापहारी च पातु न: प्लवगेश्वर:॥4॥

कपोलौ कर्णमूले तु पातु श्रीरामकिङ्कर:।
नासाग्रमञ्जनीसूनु पातु वक्त्रं हरीश्वर:।
वाचं रुद्रप्रिय: पातु जिह्वां पिङ्गललोचन:॥5॥

पातु देव: फालगुनेष्टश्चिबुकं दैत्यदर्पहा।
पातु कण्ठं च दैत्यारि: स्कन्धौ पातु सुरार्चित:॥6॥

भुजौ पातु महातेजा: करौ च चरणायुध:।
नखान्नखायुध: पातु कुक्षिं पातु कपीश्वर:॥7॥

वक्षो मुद्रापहारी च पातु पार्श्वे भुजायुध:।
लङ्काविभञ्जन: पातु पृष्ठदेशं निरन्तरम्॥8॥

नाभिं च रामदूतस्तु कटिं पात्वनिलात्मज:।
गुह्यं पातु महाप्राज्ञो लिङ्गं पातु शिवप्रिय:॥9॥

ऊरू च जानुनी पातु लङ्काप्रासादभञ्जन:।
जङ्घे पातु कपिश्रेष्ठो गुल्फौ पातु महाबल:।
अचलोद्धारक: पातु पादौ भास्करसन्निभ:॥10॥

अङ्गानयमितसत्त्वाढय: पातु पादाङ्गुलीस्तािा।
सव्रङ्गानि महाशूर: पातु रोमाणि चात्मवित्॥11॥

हनुमत्कवचं यस्तु पठेद् विद्वान् विचक्षण:।
स एव पुरुषश्रेष्ठो भुक्तिं च विन्दति॥12॥

त्रिकालमेककालं वा पठेन्मासत्रयं नर:।
सर्वानृरिपून् क्षणााित्वा स पुमान् श्रियमाप्नुयात्॥13॥

मध्यरात्रे जले स्थित्वा सप्तवारं पठेद्यदि।
क्षयाऽपस्मार-कुष्ठादितापत्रय-निवारणम्॥14॥

अश्वत्थमूलेऽर्क वारे स्थित्वा पठति य: पुमान्।
अचलां श्रियमाप्नोति संग्रामे विजयं तथा॥15॥

बुद्धिर्बलं यशो धैर्य निर्भयत्वमरोगताम्।
सुदाढणर्यं वाक्स्फुरत्वं च हनुमत्स्मरणाद्भवेत्॥16॥

मारणं वैरिणां सद्य: शरणं सर्वसम्पदाम्।
शोकस्य हरणे दक्षं वंदे तं रणदारुणम्॥17॥

लिखित्वा पूजयेद्यस्तु सर्वत्र विजयी भवेत्।
य: करे धारयेन्नित्यं स पुमान् श्रियमाप्नुयात्॥18॥

स्थित्वा तु बन्धने यस्तु जपं कारयति द्विजै:।
तत्क्षणान्मुक्तिमाप्नोति निगडात्तु तथेव च॥19॥